तुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुडितव्यः
तुडितव्यौ
तुडितव्याः
सम्बोधन
तुडितव्य
तुडितव्यौ
तुडितव्याः
द्वितीया
तुडितव्यम्
तुडितव्यौ
तुडितव्यान्
तृतीया
तुडितव्येन
तुडितव्याभ्याम्
तुडितव्यैः
चतुर्थी
तुडितव्याय
तुडितव्याभ्याम्
तुडितव्येभ्यः
पञ्चमी
तुडितव्यात् / तुडितव्याद्
तुडितव्याभ्याम्
तुडितव्येभ्यः
षष्ठी
तुडितव्यस्य
तुडितव्ययोः
तुडितव्यानाम्
सप्तमी
तुडितव्ये
तुडितव्ययोः
तुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुडितव्यः
तुडितव्यौ
तुडितव्याः
सम्बोधन
तुडितव्य
तुडितव्यौ
तुडितव्याः
द्वितीया
तुडितव्यम्
तुडितव्यौ
तुडितव्यान्
तृतीया
तुडितव्येन
तुडितव्याभ्याम्
तुडितव्यैः
चतुर्थी
तुडितव्याय
तुडितव्याभ्याम्
तुडितव्येभ्यः
पञ्चमी
तुडितव्यात् / तुडितव्याद्
तुडितव्याभ्याम्
तुडितव्येभ्यः
षष्ठी
तुडितव्यस्य
तुडितव्ययोः
तुडितव्यानाम्
सप्तमी
तुडितव्ये
तुडितव्ययोः
तुडितव्येषु


अन्याः