तीर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीरः
तीरौ
तीराः
सम्बोधन
तीर
तीरौ
तीराः
द्वितीया
तीरम्
तीरौ
तीरान्
तृतीया
तीरेण
तीराभ्याम्
तीरैः
चतुर्थी
तीराय
तीराभ्याम्
तीरेभ्यः
पञ्चमी
तीरात् / तीराद्
तीराभ्याम्
तीरेभ्यः
षष्ठी
तीरस्य
तीरयोः
तीराणाम्
सप्तमी
तीरे
तीरयोः
तीरेषु
 
एक
द्वि
बहु
प्रथमा
तीरः
तीरौ
तीराः
सम्बोधन
तीर
तीरौ
तीराः
द्वितीया
तीरम्
तीरौ
तीरान्
तृतीया
तीरेण
तीराभ्याम्
तीरैः
चतुर्थी
तीराय
तीराभ्याम्
तीरेभ्यः
पञ्चमी
तीरात् / तीराद्
तीराभ्याम्
तीरेभ्यः
षष्ठी
तीरस्य
तीरयोः
तीराणाम्
सप्तमी
तीरे
तीरयोः
तीरेषु


अन्याः