तीकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीककः
तीककौ
तीककाः
सम्बोधन
तीकक
तीककौ
तीककाः
द्वितीया
तीककम्
तीककौ
तीककान्
तृतीया
तीककेन
तीककाभ्याम्
तीककैः
चतुर्थी
तीककाय
तीककाभ्याम्
तीककेभ्यः
पञ्चमी
तीककात् / तीककाद्
तीककाभ्याम्
तीककेभ्यः
षष्ठी
तीककस्य
तीककयोः
तीककानाम्
सप्तमी
तीकके
तीककयोः
तीककेषु
 
एक
द्वि
बहु
प्रथमा
तीककः
तीककौ
तीककाः
सम्बोधन
तीकक
तीककौ
तीककाः
द्वितीया
तीककम्
तीककौ
तीककान्
तृतीया
तीककेन
तीककाभ्याम्
तीककैः
चतुर्थी
तीककाय
तीककाभ्याम्
तीककेभ्यः
पञ्चमी
तीककात् / तीककाद्
तीककाभ्याम्
तीककेभ्यः
षष्ठी
तीककस्य
तीककयोः
तीककानाम्
सप्तमी
तीकके
तीककयोः
तीककेषु


अन्याः