तिल्लक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिल्लकः
तिल्लकौ
तिल्लकाः
सम्बोधन
तिल्लक
तिल्लकौ
तिल्लकाः
द्वितीया
तिल्लकम्
तिल्लकौ
तिल्लकान्
तृतीया
तिल्लकेन
तिल्लकाभ्याम्
तिल्लकैः
चतुर्थी
तिल्लकाय
तिल्लकाभ्याम्
तिल्लकेभ्यः
पञ्चमी
तिल्लकात् / तिल्लकाद्
तिल्लकाभ्याम्
तिल्लकेभ्यः
षष्ठी
तिल्लकस्य
तिल्लकयोः
तिल्लकानाम्
सप्तमी
तिल्लके
तिल्लकयोः
तिल्लकेषु
 
एक
द्वि
बहु
प्रथमा
तिल्लकः
तिल्लकौ
तिल्लकाः
सम्बोधन
तिल्लक
तिल्लकौ
तिल्लकाः
द्वितीया
तिल्लकम्
तिल्लकौ
तिल्लकान्
तृतीया
तिल्लकेन
तिल्लकाभ्याम्
तिल्लकैः
चतुर्थी
तिल्लकाय
तिल्लकाभ्याम्
तिल्लकेभ्यः
पञ्चमी
तिल्लकात् / तिल्लकाद्
तिल्लकाभ्याम्
तिल्लकेभ्यः
षष्ठी
तिल्लकस्य
तिल्लकयोः
तिल्लकानाम्
सप्तमी
तिल्लके
तिल्लकयोः
तिल्लकेषु


अन्याः