तिर्यच् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
सम्बोधन
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
द्वितीया
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
तृतीया
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
चतुर्थी
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
पञ्चमी
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
षष्ठी
तिरश्चः
तिरश्चोः
तिरश्चाम्
सप्तमी
तिरश्चि
तिरश्चोः
तिर्यक्षु
 
एक
द्वि
बहु
प्रथमा
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
सम्बोधन
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
द्वितीया
तिर्यक् / तिर्यग्
तिरश्ची
तिर्यञ्चि
तृतीया
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
चतुर्थी
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
पञ्चमी
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
षष्ठी
तिरश्चः
तिरश्चोः
तिरश्चाम्
सप्तमी
तिरश्चि
तिरश्चोः
तिर्यक्षु


अन्याः