तितिक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तितिक्षः
तितिक्षौ
तितिक्षाः
सम्बोधन
तितिक्ष
तितिक्षौ
तितिक्षाः
द्वितीया
तितिक्षम्
तितिक्षौ
तितिक्षान्
तृतीया
तितिक्षेण
तितिक्षाभ्याम्
तितिक्षैः
चतुर्थी
तितिक्षाय
तितिक्षाभ्याम्
तितिक्षेभ्यः
पञ्चमी
तितिक्षात् / तितिक्षाद्
तितिक्षाभ्याम्
तितिक्षेभ्यः
षष्ठी
तितिक्षस्य
तितिक्षयोः
तितिक्षाणाम्
सप्तमी
तितिक्षे
तितिक्षयोः
तितिक्षेषु
 
एक
द्वि
बहु
प्रथमा
तितिक्षः
तितिक्षौ
तितिक्षाः
सम्बोधन
तितिक्ष
तितिक्षौ
तितिक्षाः
द्वितीया
तितिक्षम्
तितिक्षौ
तितिक्षान्
तृतीया
तितिक्षेण
तितिक्षाभ्याम्
तितिक्षैः
चतुर्थी
तितिक्षाय
तितिक्षाभ्याम्
तितिक्षेभ्यः
पञ्चमी
तितिक्षात् / तितिक्षाद्
तितिक्षाभ्याम्
तितिक्षेभ्यः
षष्ठी
तितिक्षस्य
तितिक्षयोः
तितिक्षाणाम्
सप्तमी
तितिक्षे
तितिक्षयोः
तितिक्षेषु


अन्याः