तिजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिजितः
तिजितौ
तिजिताः
सम्बोधन
तिजित
तिजितौ
तिजिताः
द्वितीया
तिजितम्
तिजितौ
तिजितान्
तृतीया
तिजितेन
तिजिताभ्याम्
तिजितैः
चतुर्थी
तिजिताय
तिजिताभ्याम्
तिजितेभ्यः
पञ्चमी
तिजितात् / तिजिताद्
तिजिताभ्याम्
तिजितेभ्यः
षष्ठी
तिजितस्य
तिजितयोः
तिजितानाम्
सप्तमी
तिजिते
तिजितयोः
तिजितेषु
 
एक
द्वि
बहु
प्रथमा
तिजितः
तिजितौ
तिजिताः
सम्बोधन
तिजित
तिजितौ
तिजिताः
द्वितीया
तिजितम्
तिजितौ
तिजितान्
तृतीया
तिजितेन
तिजिताभ्याम्
तिजितैः
चतुर्थी
तिजिताय
तिजिताभ्याम्
तिजितेभ्यः
पञ्चमी
तिजितात् / तिजिताद्
तिजिताभ्याम्
तिजितेभ्यः
षष्ठी
तिजितस्य
तिजितयोः
तिजितानाम्
सप्तमी
तिजिते
तिजितयोः
तिजितेषु


अन्याः