तिकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिकीयः
तिकीयौ
तिकीयाः
सम्बोधन
तिकीय
तिकीयौ
तिकीयाः
द्वितीया
तिकीयम्
तिकीयौ
तिकीयान्
तृतीया
तिकीयेन
तिकीयाभ्याम्
तिकीयैः
चतुर्थी
तिकीयाय
तिकीयाभ्याम्
तिकीयेभ्यः
पञ्चमी
तिकीयात् / तिकीयाद्
तिकीयाभ्याम्
तिकीयेभ्यः
षष्ठी
तिकीयस्य
तिकीययोः
तिकीयानाम्
सप्तमी
तिकीये
तिकीययोः
तिकीयेषु
 
एक
द्वि
बहु
प्रथमा
तिकीयः
तिकीयौ
तिकीयाः
सम्बोधन
तिकीय
तिकीयौ
तिकीयाः
द्वितीया
तिकीयम्
तिकीयौ
तिकीयान्
तृतीया
तिकीयेन
तिकीयाभ्याम्
तिकीयैः
चतुर्थी
तिकीयाय
तिकीयाभ्याम्
तिकीयेभ्यः
पञ्चमी
तिकीयात् / तिकीयाद्
तिकीयाभ्याम्
तिकीयेभ्यः
षष्ठी
तिकीयस्य
तिकीययोः
तिकीयानाम्
सप्तमी
तिकीये
तिकीययोः
तिकीयेषु


अन्याः