तावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तावकः
तावकौ
तावकाः
सम्बोधन
तावक
तावकौ
तावकाः
द्वितीया
तावकम्
तावकौ
तावकान्
तृतीया
तावकेन
तावकाभ्याम्
तावकैः
चतुर्थी
तावकाय
तावकाभ्याम्
तावकेभ्यः
पञ्चमी
तावकात् / तावकाद्
तावकाभ्याम्
तावकेभ्यः
षष्ठी
तावकस्य
तावकयोः
तावकानाम्
सप्तमी
तावके
तावकयोः
तावकेषु
 
एक
द्वि
बहु
प्रथमा
तावकः
तावकौ
तावकाः
सम्बोधन
तावक
तावकौ
तावकाः
द्वितीया
तावकम्
तावकौ
तावकान्
तृतीया
तावकेन
तावकाभ्याम्
तावकैः
चतुर्थी
तावकाय
तावकाभ्याम्
तावकेभ्यः
पञ्चमी
तावकात् / तावकाद्
तावकाभ्याम्
तावकेभ्यः
षष्ठी
तावकस्य
तावकयोः
तावकानाम्
सप्तमी
तावके
तावकयोः
तावकेषु


अन्याः