तालित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तालितः
तालितौ
तालिताः
सम्बोधन
तालित
तालितौ
तालिताः
द्वितीया
तालितम्
तालितौ
तालितान्
तृतीया
तालितेन
तालिताभ्याम्
तालितैः
चतुर्थी
तालिताय
तालिताभ्याम्
तालितेभ्यः
पञ्चमी
तालितात् / तालिताद्
तालिताभ्याम्
तालितेभ्यः
षष्ठी
तालितस्य
तालितयोः
तालितानाम्
सप्तमी
तालिते
तालितयोः
तालितेषु
 
एक
द्वि
बहु
प्रथमा
तालितः
तालितौ
तालिताः
सम्बोधन
तालित
तालितौ
तालिताः
द्वितीया
तालितम्
तालितौ
तालितान्
तृतीया
तालितेन
तालिताभ्याम्
तालितैः
चतुर्थी
तालिताय
तालिताभ्याम्
तालितेभ्यः
पञ्चमी
तालितात् / तालिताद्
तालिताभ्याम्
तालितेभ्यः
षष्ठी
तालितस्य
तालितयोः
तालितानाम्
सप्तमी
तालिते
तालितयोः
तालितेषु


अन्याः