तालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तालयितव्यः
तालयितव्यौ
तालयितव्याः
सम्बोधन
तालयितव्य
तालयितव्यौ
तालयितव्याः
द्वितीया
तालयितव्यम्
तालयितव्यौ
तालयितव्यान्
तृतीया
तालयितव्येन
तालयितव्याभ्याम्
तालयितव्यैः
चतुर्थी
तालयितव्याय
तालयितव्याभ्याम्
तालयितव्येभ्यः
पञ्चमी
तालयितव्यात् / तालयितव्याद्
तालयितव्याभ्याम्
तालयितव्येभ्यः
षष्ठी
तालयितव्यस्य
तालयितव्ययोः
तालयितव्यानाम्
सप्तमी
तालयितव्ये
तालयितव्ययोः
तालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तालयितव्यः
तालयितव्यौ
तालयितव्याः
सम्बोधन
तालयितव्य
तालयितव्यौ
तालयितव्याः
द्वितीया
तालयितव्यम्
तालयितव्यौ
तालयितव्यान्
तृतीया
तालयितव्येन
तालयितव्याभ्याम्
तालयितव्यैः
चतुर्थी
तालयितव्याय
तालयितव्याभ्याम्
तालयितव्येभ्यः
पञ्चमी
तालयितव्यात् / तालयितव्याद्
तालयितव्याभ्याम्
तालयितव्येभ्यः
षष्ठी
तालयितव्यस्य
तालयितव्ययोः
तालयितव्यानाम्
सप्तमी
तालयितव्ये
तालयितव्ययोः
तालयितव्येषु


अन्याः