तायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तायितव्यः
तायितव्यौ
तायितव्याः
सम्बोधन
तायितव्य
तायितव्यौ
तायितव्याः
द्वितीया
तायितव्यम्
तायितव्यौ
तायितव्यान्
तृतीया
तायितव्येन
तायितव्याभ्याम्
तायितव्यैः
चतुर्थी
तायितव्याय
तायितव्याभ्याम्
तायितव्येभ्यः
पञ्चमी
तायितव्यात् / तायितव्याद्
तायितव्याभ्याम्
तायितव्येभ्यः
षष्ठी
तायितव्यस्य
तायितव्ययोः
तायितव्यानाम्
सप्तमी
तायितव्ये
तायितव्ययोः
तायितव्येषु
 
एक
द्वि
बहु
प्रथमा
तायितव्यः
तायितव्यौ
तायितव्याः
सम्बोधन
तायितव्य
तायितव्यौ
तायितव्याः
द्वितीया
तायितव्यम्
तायितव्यौ
तायितव्यान्
तृतीया
तायितव्येन
तायितव्याभ्याम्
तायितव्यैः
चतुर्थी
तायितव्याय
तायितव्याभ्याम्
तायितव्येभ्यः
पञ्चमी
तायितव्यात् / तायितव्याद्
तायितव्याभ्याम्
तायितव्येभ्यः
षष्ठी
तायितव्यस्य
तायितव्ययोः
तायितव्यानाम्
सप्तमी
तायितव्ये
तायितव्ययोः
तायितव्येषु


अन्याः