तापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तापयितव्यः
तापयितव्यौ
तापयितव्याः
सम्बोधन
तापयितव्य
तापयितव्यौ
तापयितव्याः
द्वितीया
तापयितव्यम्
तापयितव्यौ
तापयितव्यान्
तृतीया
तापयितव्येन
तापयितव्याभ्याम्
तापयितव्यैः
चतुर्थी
तापयितव्याय
तापयितव्याभ्याम्
तापयितव्येभ्यः
पञ्चमी
तापयितव्यात् / तापयितव्याद्
तापयितव्याभ्याम्
तापयितव्येभ्यः
षष्ठी
तापयितव्यस्य
तापयितव्ययोः
तापयितव्यानाम्
सप्तमी
तापयितव्ये
तापयितव्ययोः
तापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तापयितव्यः
तापयितव्यौ
तापयितव्याः
सम्बोधन
तापयितव्य
तापयितव्यौ
तापयितव्याः
द्वितीया
तापयितव्यम्
तापयितव्यौ
तापयितव्यान्
तृतीया
तापयितव्येन
तापयितव्याभ्याम्
तापयितव्यैः
चतुर्थी
तापयितव्याय
तापयितव्याभ्याम्
तापयितव्येभ्यः
पञ्चमी
तापयितव्यात् / तापयितव्याद्
तापयितव्याभ्याम्
तापयितव्येभ्यः
षष्ठी
तापयितव्यस्य
तापयितव्ययोः
तापयितव्यानाम्
सप्तमी
तापयितव्ये
तापयितव्ययोः
तापयितव्येषु


अन्याः