तानक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तानकः
तानकौ
तानकाः
सम्बोधन
तानक
तानकौ
तानकाः
द्वितीया
तानकम्
तानकौ
तानकान्
तृतीया
तानकेन
तानकाभ्याम्
तानकैः
चतुर्थी
तानकाय
तानकाभ्याम्
तानकेभ्यः
पञ्चमी
तानकात् / तानकाद्
तानकाभ्याम्
तानकेभ्यः
षष्ठी
तानकस्य
तानकयोः
तानकानाम्
सप्तमी
तानके
तानकयोः
तानकेषु
 
एक
द्वि
बहु
प्रथमा
तानकः
तानकौ
तानकाः
सम्बोधन
तानक
तानकौ
तानकाः
द्वितीया
तानकम्
तानकौ
तानकान्
तृतीया
तानकेन
तानकाभ्याम्
तानकैः
चतुर्थी
तानकाय
तानकाभ्याम्
तानकेभ्यः
पञ्चमी
तानकात् / तानकाद्
तानकाभ्याम्
तानकेभ्यः
षष्ठी
तानकस्य
तानकयोः
तानकानाम्
सप्तमी
तानके
तानकयोः
तानकेषु


अन्याः