ताण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताण्ड्यः
ताण्ड्यौ
ताण्ड्याः
सम्बोधन
ताण्ड्य
ताण्ड्यौ
ताण्ड्याः
द्वितीया
ताण्ड्यम्
ताण्ड्यौ
ताण्ड्यान्
तृतीया
ताण्ड्येन
ताण्ड्याभ्याम्
ताण्ड्यैः
चतुर्थी
ताण्ड्याय
ताण्ड्याभ्याम्
ताण्ड्येभ्यः
पञ्चमी
ताण्ड्यात् / ताण्ड्याद्
ताण्ड्याभ्याम्
ताण्ड्येभ्यः
षष्ठी
ताण्ड्यस्य
ताण्ड्ययोः
ताण्ड्यानाम्
सप्तमी
ताण्ड्ये
ताण्ड्ययोः
ताण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
ताण्ड्यः
ताण्ड्यौ
ताण्ड्याः
सम्बोधन
ताण्ड्य
ताण्ड्यौ
ताण्ड्याः
द्वितीया
ताण्ड्यम्
ताण्ड्यौ
ताण्ड्यान्
तृतीया
ताण्ड्येन
ताण्ड्याभ्याम्
ताण्ड्यैः
चतुर्थी
ताण्ड्याय
ताण्ड्याभ्याम्
ताण्ड्येभ्यः
पञ्चमी
ताण्ड्यात् / ताण्ड्याद्
ताण्ड्याभ्याम्
ताण्ड्येभ्यः
षष्ठी
ताण्ड्यस्य
ताण्ड्ययोः
ताण्ड्यानाम्
सप्तमी
ताण्ड्ये
ताण्ड्ययोः
ताण्ड्येषु