तसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तसनीयः
तसनीयौ
तसनीयाः
सम्बोधन
तसनीय
तसनीयौ
तसनीयाः
द्वितीया
तसनीयम्
तसनीयौ
तसनीयान्
तृतीया
तसनीयेन
तसनीयाभ्याम्
तसनीयैः
चतुर्थी
तसनीयाय
तसनीयाभ्याम्
तसनीयेभ्यः
पञ्चमी
तसनीयात् / तसनीयाद्
तसनीयाभ्याम्
तसनीयेभ्यः
षष्ठी
तसनीयस्य
तसनीययोः
तसनीयानाम्
सप्तमी
तसनीये
तसनीययोः
तसनीयेषु
 
एक
द्वि
बहु
प्रथमा
तसनीयः
तसनीयौ
तसनीयाः
सम्बोधन
तसनीय
तसनीयौ
तसनीयाः
द्वितीया
तसनीयम्
तसनीयौ
तसनीयान्
तृतीया
तसनीयेन
तसनीयाभ्याम्
तसनीयैः
चतुर्थी
तसनीयाय
तसनीयाभ्याम्
तसनीयेभ्यः
पञ्चमी
तसनीयात् / तसनीयाद्
तसनीयाभ्याम्
तसनीयेभ्यः
षष्ठी
तसनीयस्य
तसनीययोः
तसनीयानाम्
सप्तमी
तसनीये
तसनीययोः
तसनीयेषु


अन्याः