तष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तष्टव्यः
तष्टव्यौ
तष्टव्याः
सम्बोधन
तष्टव्य
तष्टव्यौ
तष्टव्याः
द्वितीया
तष्टव्यम्
तष्टव्यौ
तष्टव्यान्
तृतीया
तष्टव्येन
तष्टव्याभ्याम्
तष्टव्यैः
चतुर्थी
तष्टव्याय
तष्टव्याभ्याम्
तष्टव्येभ्यः
पञ्चमी
तष्टव्यात् / तष्टव्याद्
तष्टव्याभ्याम्
तष्टव्येभ्यः
षष्ठी
तष्टव्यस्य
तष्टव्ययोः
तष्टव्यानाम्
सप्तमी
तष्टव्ये
तष्टव्ययोः
तष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
तष्टव्यः
तष्टव्यौ
तष्टव्याः
सम्बोधन
तष्टव्य
तष्टव्यौ
तष्टव्याः
द्वितीया
तष्टव्यम्
तष्टव्यौ
तष्टव्यान्
तृतीया
तष्टव्येन
तष्टव्याभ्याम्
तष्टव्यैः
चतुर्थी
तष्टव्याय
तष्टव्याभ्याम्
तष्टव्येभ्यः
पञ्चमी
तष्टव्यात् / तष्टव्याद्
तष्टव्याभ्याम्
तष्टव्येभ्यः
षष्ठी
तष्टव्यस्य
तष्टव्ययोः
तष्टव्यानाम्
सप्तमी
तष्टव्ये
तष्टव्ययोः
तष्टव्येषु


अन्याः