तविषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तविषी
तविष्यौ
तविष्यः
सम्बोधन
तविषि
तविष्यौ
तविष्यः
द्वितीया
तविषीम्
तविष्यौ
तविषीः
तृतीया
तविष्या
तविषीभ्याम्
तविषीभिः
चतुर्थी
तविष्यै
तविषीभ्याम्
तविषीभ्यः
पञ्चमी
तविष्याः
तविषीभ्याम्
तविषीभ्यः
षष्ठी
तविष्याः
तविष्योः
तविषीणाम्
सप्तमी
तविष्याम्
तविष्योः
तविषीषु
 
एक
द्वि
बहु
प्रथमा
तविषी
तविष्यौ
तविष्यः
सम्बोधन
तविषि
तविष्यौ
तविष्यः
द्वितीया
तविषीम्
तविष्यौ
तविषीः
तृतीया
तविष्या
तविषीभ्याम्
तविषीभिः
चतुर्थी
तविष्यै
तविषीभ्याम्
तविषीभ्यः
पञ्चमी
तविष्याः
तविषीभ्याम्
तविषीभ्यः
षष्ठी
तविष्याः
तविष्योः
तविषीणाम्
सप्तमी
तविष्याम्
तविष्योः
तविषीषु


अन्याः