तर्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्हितव्यः
तर्हितव्यौ
तर्हितव्याः
सम्बोधन
तर्हितव्य
तर्हितव्यौ
तर्हितव्याः
द्वितीया
तर्हितव्यम्
तर्हितव्यौ
तर्हितव्यान्
तृतीया
तर्हितव्येन
तर्हितव्याभ्याम्
तर्हितव्यैः
चतुर्थी
तर्हितव्याय
तर्हितव्याभ्याम्
तर्हितव्येभ्यः
पञ्चमी
तर्हितव्यात् / तर्हितव्याद्
तर्हितव्याभ्याम्
तर्हितव्येभ्यः
षष्ठी
तर्हितव्यस्य
तर्हितव्ययोः
तर्हितव्यानाम्
सप्तमी
तर्हितव्ये
तर्हितव्ययोः
तर्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्हितव्यः
तर्हितव्यौ
तर्हितव्याः
सम्बोधन
तर्हितव्य
तर्हितव्यौ
तर्हितव्याः
द्वितीया
तर्हितव्यम्
तर्हितव्यौ
तर्हितव्यान्
तृतीया
तर्हितव्येन
तर्हितव्याभ्याम्
तर्हितव्यैः
चतुर्थी
तर्हितव्याय
तर्हितव्याभ्याम्
तर्हितव्येभ्यः
पञ्चमी
तर्हितव्यात् / तर्हितव्याद्
तर्हितव्याभ्याम्
तर्हितव्येभ्यः
षष्ठी
तर्हितव्यस्य
तर्हितव्ययोः
तर्हितव्यानाम्
सप्तमी
तर्हितव्ये
तर्हितव्ययोः
तर्हितव्येषु


अन्याः