तर्हणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्हणीयः
तर्हणीयौ
तर्हणीयाः
सम्बोधन
तर्हणीय
तर्हणीयौ
तर्हणीयाः
द्वितीया
तर्हणीयम्
तर्हणीयौ
तर्हणीयान्
तृतीया
तर्हणीयेन
तर्हणीयाभ्याम्
तर्हणीयैः
चतुर्थी
तर्हणीयाय
तर्हणीयाभ्याम्
तर्हणीयेभ्यः
पञ्चमी
तर्हणीयात् / तर्हणीयाद्
तर्हणीयाभ्याम्
तर्हणीयेभ्यः
षष्ठी
तर्हणीयस्य
तर्हणीययोः
तर्हणीयानाम्
सप्तमी
तर्हणीये
तर्हणीययोः
तर्हणीयेषु
 
एक
द्वि
बहु
प्रथमा
तर्हणीयः
तर्हणीयौ
तर्हणीयाः
सम्बोधन
तर्हणीय
तर्हणीयौ
तर्हणीयाः
द्वितीया
तर्हणीयम्
तर्हणीयौ
तर्हणीयान्
तृतीया
तर्हणीयेन
तर्हणीयाभ्याम्
तर्हणीयैः
चतुर्थी
तर्हणीयाय
तर्हणीयाभ्याम्
तर्हणीयेभ्यः
पञ्चमी
तर्हणीयात् / तर्हणीयाद्
तर्हणीयाभ्याम्
तर्हणीयेभ्यः
षष्ठी
तर्हणीयस्य
तर्हणीययोः
तर्हणीयानाम्
सप्तमी
तर्हणीये
तर्हणीययोः
तर्हणीयेषु


अन्याः