तर्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्षितव्यः
तर्षितव्यौ
तर्षितव्याः
सम्बोधन
तर्षितव्य
तर्षितव्यौ
तर्षितव्याः
द्वितीया
तर्षितव्यम्
तर्षितव्यौ
तर्षितव्यान्
तृतीया
तर्षितव्येन
तर्षितव्याभ्याम्
तर्षितव्यैः
चतुर्थी
तर्षितव्याय
तर्षितव्याभ्याम्
तर्षितव्येभ्यः
पञ्चमी
तर्षितव्यात् / तर्षितव्याद्
तर्षितव्याभ्याम्
तर्षितव्येभ्यः
षष्ठी
तर्षितव्यस्य
तर्षितव्ययोः
तर्षितव्यानाम्
सप्तमी
तर्षितव्ये
तर्षितव्ययोः
तर्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्षितव्यः
तर्षितव्यौ
तर्षितव्याः
सम्बोधन
तर्षितव्य
तर्षितव्यौ
तर्षितव्याः
द्वितीया
तर्षितव्यम्
तर्षितव्यौ
तर्षितव्यान्
तृतीया
तर्षितव्येन
तर्षितव्याभ्याम्
तर्षितव्यैः
चतुर्थी
तर्षितव्याय
तर्षितव्याभ्याम्
तर्षितव्येभ्यः
पञ्चमी
तर्षितव्यात् / तर्षितव्याद्
तर्षितव्याभ्याम्
तर्षितव्येभ्यः
षष्ठी
तर्षितव्यस्य
तर्षितव्ययोः
तर्षितव्यानाम्
सप्तमी
तर्षितव्ये
तर्षितव्ययोः
तर्षितव्येषु


अन्याः