तर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दनीयः
तर्दनीयौ
तर्दनीयाः
सम्बोधन
तर्दनीय
तर्दनीयौ
तर्दनीयाः
द्वितीया
तर्दनीयम्
तर्दनीयौ
तर्दनीयान्
तृतीया
तर्दनीयेन
तर्दनीयाभ्याम्
तर्दनीयैः
चतुर्थी
तर्दनीयाय
तर्दनीयाभ्याम्
तर्दनीयेभ्यः
पञ्चमी
तर्दनीयात् / तर्दनीयाद्
तर्दनीयाभ्याम्
तर्दनीयेभ्यः
षष्ठी
तर्दनीयस्य
तर्दनीययोः
तर्दनीयानाम्
सप्तमी
तर्दनीये
तर्दनीययोः
तर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
तर्दनीयः
तर्दनीयौ
तर्दनीयाः
सम्बोधन
तर्दनीय
तर्दनीयौ
तर्दनीयाः
द्वितीया
तर्दनीयम्
तर्दनीयौ
तर्दनीयान्
तृतीया
तर्दनीयेन
तर्दनीयाभ्याम्
तर्दनीयैः
चतुर्थी
तर्दनीयाय
तर्दनीयाभ्याम्
तर्दनीयेभ्यः
पञ्चमी
तर्दनीयात् / तर्दनीयाद्
तर्दनीयाभ्याम्
तर्दनीयेभ्यः
षष्ठी
तर्दनीयस्य
तर्दनीययोः
तर्दनीयानाम्
सप्तमी
तर्दनीये
तर्दनीययोः
तर्दनीयेषु


अन्याः