तर्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्णितव्यः
तर्णितव्यौ
तर्णितव्याः
सम्बोधन
तर्णितव्य
तर्णितव्यौ
तर्णितव्याः
द्वितीया
तर्णितव्यम्
तर्णितव्यौ
तर्णितव्यान्
तृतीया
तर्णितव्येन
तर्णितव्याभ्याम्
तर्णितव्यैः
चतुर्थी
तर्णितव्याय
तर्णितव्याभ्याम्
तर्णितव्येभ्यः
पञ्चमी
तर्णितव्यात् / तर्णितव्याद्
तर्णितव्याभ्याम्
तर्णितव्येभ्यः
षष्ठी
तर्णितव्यस्य
तर्णितव्ययोः
तर्णितव्यानाम्
सप्तमी
तर्णितव्ये
तर्णितव्ययोः
तर्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्णितव्यः
तर्णितव्यौ
तर्णितव्याः
सम्बोधन
तर्णितव्य
तर्णितव्यौ
तर्णितव्याः
द्वितीया
तर्णितव्यम्
तर्णितव्यौ
तर्णितव्यान्
तृतीया
तर्णितव्येन
तर्णितव्याभ्याम्
तर्णितव्यैः
चतुर्थी
तर्णितव्याय
तर्णितव्याभ्याम्
तर्णितव्येभ्यः
पञ्चमी
तर्णितव्यात् / तर्णितव्याद्
तर्णितव्याभ्याम्
तर्णितव्येभ्यः
षष्ठी
तर्णितव्यस्य
तर्णितव्ययोः
तर्णितव्यानाम्
सप्तमी
तर्णितव्ये
तर्णितव्ययोः
तर्णितव्येषु


अन्याः