तर्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्कितव्यः
तर्कितव्यौ
तर्कितव्याः
सम्बोधन
तर्कितव्य
तर्कितव्यौ
तर्कितव्याः
द्वितीया
तर्कितव्यम्
तर्कितव्यौ
तर्कितव्यान्
तृतीया
तर्कितव्येन
तर्कितव्याभ्याम्
तर्कितव्यैः
चतुर्थी
तर्कितव्याय
तर्कितव्याभ्याम्
तर्कितव्येभ्यः
पञ्चमी
तर्कितव्यात् / तर्कितव्याद्
तर्कितव्याभ्याम्
तर्कितव्येभ्यः
षष्ठी
तर्कितव्यस्य
तर्कितव्ययोः
तर्कितव्यानाम्
सप्तमी
तर्कितव्ये
तर्कितव्ययोः
तर्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्कितव्यः
तर्कितव्यौ
तर्कितव्याः
सम्बोधन
तर्कितव्य
तर्कितव्यौ
तर्कितव्याः
द्वितीया
तर्कितव्यम्
तर्कितव्यौ
तर्कितव्यान्
तृतीया
तर्कितव्येन
तर्कितव्याभ्याम्
तर्कितव्यैः
चतुर्थी
तर्कितव्याय
तर्कितव्याभ्याम्
तर्कितव्येभ्यः
पञ्चमी
तर्कितव्यात् / तर्कितव्याद्
तर्कितव्याभ्याम्
तर्कितव्येभ्यः
षष्ठी
तर्कितव्यस्य
तर्कितव्ययोः
तर्कितव्यानाम्
सप्तमी
तर्कितव्ये
तर्कितव्ययोः
तर्कितव्येषु


अन्याः