तमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तमितव्यः
तमितव्यौ
तमितव्याः
सम्बोधन
तमितव्य
तमितव्यौ
तमितव्याः
द्वितीया
तमितव्यम्
तमितव्यौ
तमितव्यान्
तृतीया
तमितव्येन
तमितव्याभ्याम्
तमितव्यैः
चतुर्थी
तमितव्याय
तमितव्याभ्याम्
तमितव्येभ्यः
पञ्चमी
तमितव्यात् / तमितव्याद्
तमितव्याभ्याम्
तमितव्येभ्यः
षष्ठी
तमितव्यस्य
तमितव्ययोः
तमितव्यानाम्
सप्तमी
तमितव्ये
तमितव्ययोः
तमितव्येषु
 
एक
द्वि
बहु
प्रथमा
तमितव्यः
तमितव्यौ
तमितव्याः
सम्बोधन
तमितव्य
तमितव्यौ
तमितव्याः
द्वितीया
तमितव्यम्
तमितव्यौ
तमितव्यान्
तृतीया
तमितव्येन
तमितव्याभ्याम्
तमितव्यैः
चतुर्थी
तमितव्याय
तमितव्याभ्याम्
तमितव्येभ्यः
पञ्चमी
तमितव्यात् / तमितव्याद्
तमितव्याभ्याम्
तमितव्येभ्यः
षष्ठी
तमितव्यस्य
तमितव्ययोः
तमितव्यानाम्
सप्तमी
तमितव्ये
तमितव्ययोः
तमितव्येषु


अन्याः