तमाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तमालः
तमालौ
तमालाः
सम्बोधन
तमाल
तमालौ
तमालाः
द्वितीया
तमालम्
तमालौ
तमालान्
तृतीया
तमालेन
तमालाभ्याम्
तमालैः
चतुर्थी
तमालाय
तमालाभ्याम्
तमालेभ्यः
पञ्चमी
तमालात् / तमालाद्
तमालाभ्याम्
तमालेभ्यः
षष्ठी
तमालस्य
तमालयोः
तमालानाम्
सप्तमी
तमाले
तमालयोः
तमालेषु
 
एक
द्वि
बहु
प्रथमा
तमालः
तमालौ
तमालाः
सम्बोधन
तमाल
तमालौ
तमालाः
द्वितीया
तमालम्
तमालौ
तमालान्
तृतीया
तमालेन
तमालाभ्याम्
तमालैः
चतुर्थी
तमालाय
तमालाभ्याम्
तमालेभ्यः
पञ्चमी
तमालात् / तमालाद्
तमालाभ्याम्
तमालेभ्यः
षष्ठी
तमालस्य
तमालयोः
तमालानाम्
सप्तमी
तमाले
तमालयोः
तमालेषु