तमनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तमनीयः
तमनीयौ
तमनीयाः
सम्बोधन
तमनीय
तमनीयौ
तमनीयाः
द्वितीया
तमनीयम्
तमनीयौ
तमनीयान्
तृतीया
तमनीयेन
तमनीयाभ्याम्
तमनीयैः
चतुर्थी
तमनीयाय
तमनीयाभ्याम्
तमनीयेभ्यः
पञ्चमी
तमनीयात् / तमनीयाद्
तमनीयाभ्याम्
तमनीयेभ्यः
षष्ठी
तमनीयस्य
तमनीययोः
तमनीयानाम्
सप्तमी
तमनीये
तमनीययोः
तमनीयेषु
 
एक
द्वि
बहु
प्रथमा
तमनीयः
तमनीयौ
तमनीयाः
सम्बोधन
तमनीय
तमनीयौ
तमनीयाः
द्वितीया
तमनीयम्
तमनीयौ
तमनीयान्
तृतीया
तमनीयेन
तमनीयाभ्याम्
तमनीयैः
चतुर्थी
तमनीयाय
तमनीयाभ्याम्
तमनीयेभ्यः
पञ्चमी
तमनीयात् / तमनीयाद्
तमनीयाभ्याम्
तमनीयेभ्यः
षष्ठी
तमनीयस्य
तमनीययोः
तमनीयानाम्
सप्तमी
तमनीये
तमनीययोः
तमनीयेषु


अन्याः