तप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तप्तव्यः
तप्तव्यौ
तप्तव्याः
सम्बोधन
तप्तव्य
तप्तव्यौ
तप्तव्याः
द्वितीया
तप्तव्यम्
तप्तव्यौ
तप्तव्यान्
तृतीया
तप्तव्येन
तप्तव्याभ्याम्
तप्तव्यैः
चतुर्थी
तप्तव्याय
तप्तव्याभ्याम्
तप्तव्येभ्यः
पञ्चमी
तप्तव्यात् / तप्तव्याद्
तप्तव्याभ्याम्
तप्तव्येभ्यः
षष्ठी
तप्तव्यस्य
तप्तव्ययोः
तप्तव्यानाम्
सप्तमी
तप्तव्ये
तप्तव्ययोः
तप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
तप्तव्यः
तप्तव्यौ
तप्तव्याः
सम्बोधन
तप्तव्य
तप्तव्यौ
तप्तव्याः
द्वितीया
तप्तव्यम्
तप्तव्यौ
तप्तव्यान्
तृतीया
तप्तव्येन
तप्तव्याभ्याम्
तप्तव्यैः
चतुर्थी
तप्तव्याय
तप्तव्याभ्याम्
तप्तव्येभ्यः
पञ्चमी
तप्तव्यात् / तप्तव्याद्
तप्तव्याभ्याम्
तप्तव्येभ्यः
षष्ठी
तप्तव्यस्य
तप्तव्ययोः
तप्तव्यानाम्
सप्तमी
तप्तव्ये
तप्तव्ययोः
तप्तव्येषु


अन्याः