तपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तपितव्यः
तपितव्यौ
तपितव्याः
सम्बोधन
तपितव्य
तपितव्यौ
तपितव्याः
द्वितीया
तपितव्यम्
तपितव्यौ
तपितव्यान्
तृतीया
तपितव्येन
तपितव्याभ्याम्
तपितव्यैः
चतुर्थी
तपितव्याय
तपितव्याभ्याम्
तपितव्येभ्यः
पञ्चमी
तपितव्यात् / तपितव्याद्
तपितव्याभ्याम्
तपितव्येभ्यः
षष्ठी
तपितव्यस्य
तपितव्ययोः
तपितव्यानाम्
सप्तमी
तपितव्ये
तपितव्ययोः
तपितव्येषु
 
एक
द्वि
बहु
प्रथमा
तपितव्यः
तपितव्यौ
तपितव्याः
सम्बोधन
तपितव्य
तपितव्यौ
तपितव्याः
द्वितीया
तपितव्यम्
तपितव्यौ
तपितव्यान्
तृतीया
तपितव्येन
तपितव्याभ्याम्
तपितव्यैः
चतुर्थी
तपितव्याय
तपितव्याभ्याम्
तपितव्येभ्यः
पञ्चमी
तपितव्यात् / तपितव्याद्
तपितव्याभ्याम्
तपितव्येभ्यः
षष्ठी
तपितव्यस्य
तपितव्ययोः
तपितव्यानाम्
सप्तमी
तपितव्ये
तपितव्ययोः
तपितव्येषु


अन्याः