तपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तपमानः
तपमानौ
तपमानाः
सम्बोधन
तपमान
तपमानौ
तपमानाः
द्वितीया
तपमानम्
तपमानौ
तपमानान्
तृतीया
तपमानेन
तपमानाभ्याम्
तपमानैः
चतुर्थी
तपमानाय
तपमानाभ्याम्
तपमानेभ्यः
पञ्चमी
तपमानात् / तपमानाद्
तपमानाभ्याम्
तपमानेभ्यः
षष्ठी
तपमानस्य
तपमानयोः
तपमानानाम्
सप्तमी
तपमाने
तपमानयोः
तपमानेषु
 
एक
द्वि
बहु
प्रथमा
तपमानः
तपमानौ
तपमानाः
सम्बोधन
तपमान
तपमानौ
तपमानाः
द्वितीया
तपमानम्
तपमानौ
तपमानान्
तृतीया
तपमानेन
तपमानाभ्याम्
तपमानैः
चतुर्थी
तपमानाय
तपमानाभ्याम्
तपमानेभ्यः
पञ्चमी
तपमानात् / तपमानाद्
तपमानाभ्याम्
तपमानेभ्यः
षष्ठी
तपमानस्य
तपमानयोः
तपमानानाम्
सप्तमी
तपमाने
तपमानयोः
तपमानेषु


अन्याः