तन्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्वी
तन्व्यौ
तन्व्यः
सम्बोधन
तन्वि
तन्व्यौ
तन्व्यः
द्वितीया
तन्वीम्
तन्व्यौ
तन्वीः
तृतीया
तन्व्या
तन्वीभ्याम्
तन्वीभिः
चतुर्थी
तन्व्यै
तन्वीभ्याम्
तन्वीभ्यः
पञ्चमी
तन्व्याः
तन्वीभ्याम्
तन्वीभ्यः
षष्ठी
तन्व्याः
तन्व्योः
तन्वीनाम्
सप्तमी
तन्व्याम्
तन्व्योः
तन्वीषु
 
एक
द्वि
बहु
प्रथमा
तन्वी
तन्व्यौ
तन्व्यः
सम्बोधन
तन्वि
तन्व्यौ
तन्व्यः
द्वितीया
तन्वीम्
तन्व्यौ
तन्वीः
तृतीया
तन्व्या
तन्वीभ्याम्
तन्वीभिः
चतुर्थी
तन्व्यै
तन्वीभ्याम्
तन्वीभ्यः
पञ्चमी
तन्व्याः
तन्वीभ्याम्
तन्वीभ्यः
षष्ठी
तन्व्याः
तन्व्योः
तन्वीनाम्
सप्तमी
तन्व्याम्
तन्व्योः
तन्वीषु