तन्मय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्मयः
तन्मयौ
तन्मयाः
सम्बोधन
तन्मय
तन्मयौ
तन्मयाः
द्वितीया
तन्मयम्
तन्मयौ
तन्मयान्
तृतीया
तन्मयेन
तन्मयाभ्याम्
तन्मयैः
चतुर्थी
तन्मयाय
तन्मयाभ्याम्
तन्मयेभ्यः
पञ्चमी
तन्मयात् / तन्मयाद्
तन्मयाभ्याम्
तन्मयेभ्यः
षष्ठी
तन्मयस्य
तन्मययोः
तन्मयानाम्
सप्तमी
तन्मये
तन्मययोः
तन्मयेषु
 
एक
द्वि
बहु
प्रथमा
तन्मयः
तन्मयौ
तन्मयाः
सम्बोधन
तन्मय
तन्मयौ
तन्मयाः
द्वितीया
तन्मयम्
तन्मयौ
तन्मयान्
तृतीया
तन्मयेन
तन्मयाभ्याम्
तन्मयैः
चतुर्थी
तन्मयाय
तन्मयाभ्याम्
तन्मयेभ्यः
पञ्चमी
तन्मयात् / तन्मयाद्
तन्मयाभ्याम्
तन्मयेभ्यः
षष्ठी
तन्मयस्य
तन्मययोः
तन्मयानाम्
सप्तमी
तन्मये
तन्मययोः
तन्मयेषु


अन्याः