तन्त्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रणीयः
तन्त्रणीयौ
तन्त्रणीयाः
सम्बोधन
तन्त्रणीय
तन्त्रणीयौ
तन्त्रणीयाः
द्वितीया
तन्त्रणीयम्
तन्त्रणीयौ
तन्त्रणीयान्
तृतीया
तन्त्रणीयेन
तन्त्रणीयाभ्याम्
तन्त्रणीयैः
चतुर्थी
तन्त्रणीयाय
तन्त्रणीयाभ्याम्
तन्त्रणीयेभ्यः
पञ्चमी
तन्त्रणीयात् / तन्त्रणीयाद्
तन्त्रणीयाभ्याम्
तन्त्रणीयेभ्यः
षष्ठी
तन्त्रणीयस्य
तन्त्रणीययोः
तन्त्रणीयानाम्
सप्तमी
तन्त्रणीये
तन्त्रणीययोः
तन्त्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रणीयः
तन्त्रणीयौ
तन्त्रणीयाः
सम्बोधन
तन्त्रणीय
तन्त्रणीयौ
तन्त्रणीयाः
द्वितीया
तन्त्रणीयम्
तन्त्रणीयौ
तन्त्रणीयान्
तृतीया
तन्त्रणीयेन
तन्त्रणीयाभ्याम्
तन्त्रणीयैः
चतुर्थी
तन्त्रणीयाय
तन्त्रणीयाभ्याम्
तन्त्रणीयेभ्यः
पञ्चमी
तन्त्रणीयात् / तन्त्रणीयाद्
तन्त्रणीयाभ्याम्
तन्त्रणीयेभ्यः
षष्ठी
तन्त्रणीयस्य
तन्त्रणीययोः
तन्त्रणीयानाम्
सप्तमी
तन्त्रणीये
तन्त्रणीययोः
तन्त्रणीयेषु


अन्याः