तन्त्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रम्
तन्त्रे
तन्त्राणि
सम्बोधन
तन्त्र
तन्त्रे
तन्त्राणि
द्वितीया
तन्त्रम्
तन्त्रे
तन्त्राणि
तृतीया
तन्त्रेण
तन्त्राभ्याम्
तन्त्रैः
चतुर्थी
तन्त्राय
तन्त्राभ्याम्
तन्त्रेभ्यः
पञ्चमी
तन्त्रात् / तन्त्राद्
तन्त्राभ्याम्
तन्त्रेभ्यः
षष्ठी
तन्त्रस्य
तन्त्रयोः
तन्त्राणाम्
सप्तमी
तन्त्रे
तन्त्रयोः
तन्त्रेषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रम्
तन्त्रे
तन्त्राणि
सम्बोधन
तन्त्र
तन्त्रे
तन्त्राणि
द्वितीया
तन्त्रम्
तन्त्रे
तन्त्राणि
तृतीया
तन्त्रेण
तन्त्राभ्याम्
तन्त्रैः
चतुर्थी
तन्त्राय
तन्त्राभ्याम्
तन्त्रेभ्यः
पञ्चमी
तन्त्रात् / तन्त्राद्
तन्त्राभ्याम्
तन्त्रेभ्यः
षष्ठी
तन्त्रस्य
तन्त्रयोः
तन्त्राणाम्
सप्तमी
तन्त्रे
तन्त्रयोः
तन्त्रेषु


अन्याः