तत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततः
ततौ
तताः
सम्बोधन
तत
ततौ
तताः
द्वितीया
ततम्
ततौ
ततान्
तृतीया
ततेन
तताभ्याम्
ततैः
चतुर्थी
तताय
तताभ्याम्
ततेभ्यः
पञ्चमी
ततात् / तताद्
तताभ्याम्
ततेभ्यः
षष्ठी
ततस्य
ततयोः
ततानाम्
सप्तमी
तते
ततयोः
ततेषु
 
एक
द्वि
बहु
प्रथमा
ततः
ततौ
तताः
सम्बोधन
तत
ततौ
तताः
द्वितीया
ततम्
ततौ
ततान्
तृतीया
ततेन
तताभ्याम्
ततैः
चतुर्थी
तताय
तताभ्याम्
ततेभ्यः
पञ्चमी
ततात् / तताद्
तताभ्याम्
ततेभ्यः
षष्ठी
ततस्य
ततयोः
ततानाम्
सप्तमी
तते
ततयोः
ततेषु


अन्याः