तञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तञ्चनीयः
तञ्चनीयौ
तञ्चनीयाः
सम्बोधन
तञ्चनीय
तञ्चनीयौ
तञ्चनीयाः
द्वितीया
तञ्चनीयम्
तञ्चनीयौ
तञ्चनीयान्
तृतीया
तञ्चनीयेन
तञ्चनीयाभ्याम्
तञ्चनीयैः
चतुर्थी
तञ्चनीयाय
तञ्चनीयाभ्याम्
तञ्चनीयेभ्यः
पञ्चमी
तञ्चनीयात् / तञ्चनीयाद्
तञ्चनीयाभ्याम्
तञ्चनीयेभ्यः
षष्ठी
तञ्चनीयस्य
तञ्चनीययोः
तञ्चनीयानाम्
सप्तमी
तञ्चनीये
तञ्चनीययोः
तञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
तञ्चनीयः
तञ्चनीयौ
तञ्चनीयाः
सम्बोधन
तञ्चनीय
तञ्चनीयौ
तञ्चनीयाः
द्वितीया
तञ्चनीयम्
तञ्चनीयौ
तञ्चनीयान्
तृतीया
तञ्चनीयेन
तञ्चनीयाभ्याम्
तञ्चनीयैः
चतुर्थी
तञ्चनीयाय
तञ्चनीयाभ्याम्
तञ्चनीयेभ्यः
पञ्चमी
तञ्चनीयात् / तञ्चनीयाद्
तञ्चनीयाभ्याम्
तञ्चनीयेभ्यः
षष्ठी
तञ्चनीयस्य
तञ्चनीययोः
तञ्चनीयानाम्
सप्तमी
तञ्चनीये
तञ्चनीययोः
तञ्चनीयेषु


अन्याः