तङ्गित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्गितः
तङ्गितौ
तङ्गिताः
सम्बोधन
तङ्गित
तङ्गितौ
तङ्गिताः
द्वितीया
तङ्गितम्
तङ्गितौ
तङ्गितान्
तृतीया
तङ्गितेन
तङ्गिताभ्याम्
तङ्गितैः
चतुर्थी
तङ्गिताय
तङ्गिताभ्याम्
तङ्गितेभ्यः
पञ्चमी
तङ्गितात् / तङ्गिताद्
तङ्गिताभ्याम्
तङ्गितेभ्यः
षष्ठी
तङ्गितस्य
तङ्गितयोः
तङ्गितानाम्
सप्तमी
तङ्गिते
तङ्गितयोः
तङ्गितेषु
 
एक
द्वि
बहु
प्रथमा
तङ्गितः
तङ्गितौ
तङ्गिताः
सम्बोधन
तङ्गित
तङ्गितौ
तङ्गिताः
द्वितीया
तङ्गितम्
तङ्गितौ
तङ्गितान्
तृतीया
तङ्गितेन
तङ्गिताभ्याम्
तङ्गितैः
चतुर्थी
तङ्गिताय
तङ्गिताभ्याम्
तङ्गितेभ्यः
पञ्चमी
तङ्गितात् / तङ्गिताद्
तङ्गिताभ्याम्
तङ्गितेभ्यः
षष्ठी
तङ्गितस्य
तङ्गितयोः
तङ्गितानाम्
सप्तमी
तङ्गिते
तङ्गितयोः
तङ्गितेषु


अन्याः