तङ्क्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्क्तव्यः
तङ्क्तव्यौ
तङ्क्तव्याः
सम्बोधन
तङ्क्तव्य
तङ्क्तव्यौ
तङ्क्तव्याः
द्वितीया
तङ्क्तव्यम्
तङ्क्तव्यौ
तङ्क्तव्यान्
तृतीया
तङ्क्तव्येन
तङ्क्तव्याभ्याम्
तङ्क्तव्यैः
चतुर्थी
तङ्क्तव्याय
तङ्क्तव्याभ्याम्
तङ्क्तव्येभ्यः
पञ्चमी
तङ्क्तव्यात् / तङ्क्तव्याद्
तङ्क्तव्याभ्याम्
तङ्क्तव्येभ्यः
षष्ठी
तङ्क्तव्यस्य
तङ्क्तव्ययोः
तङ्क्तव्यानाम्
सप्तमी
तङ्क्तव्ये
तङ्क्तव्ययोः
तङ्क्तव्येषु
 
एक
द्वि
बहु
प्रथमा
तङ्क्तव्यः
तङ्क्तव्यौ
तङ्क्तव्याः
सम्बोधन
तङ्क्तव्य
तङ्क्तव्यौ
तङ्क्तव्याः
द्वितीया
तङ्क्तव्यम्
तङ्क्तव्यौ
तङ्क्तव्यान्
तृतीया
तङ्क्तव्येन
तङ्क्तव्याभ्याम्
तङ्क्तव्यैः
चतुर्थी
तङ्क्तव्याय
तङ्क्तव्याभ्याम्
तङ्क्तव्येभ्यः
पञ्चमी
तङ्क्तव्यात् / तङ्क्तव्याद्
तङ्क्तव्याभ्याम्
तङ्क्तव्येभ्यः
षष्ठी
तङ्क्तव्यस्य
तङ्क्तव्ययोः
तङ्क्तव्यानाम्
सप्तमी
तङ्क्तव्ये
तङ्क्तव्ययोः
तङ्क्तव्येषु


अन्याः