तङ्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तङ्कितः
तङ्कितौ
तङ्किताः
सम्बोधन
तङ्कित
तङ्कितौ
तङ्किताः
द्वितीया
तङ्कितम्
तङ्कितौ
तङ्कितान्
तृतीया
तङ्कितेन
तङ्किताभ्याम्
तङ्कितैः
चतुर्थी
तङ्किताय
तङ्किताभ्याम्
तङ्कितेभ्यः
पञ्चमी
तङ्कितात् / तङ्किताद्
तङ्किताभ्याम्
तङ्कितेभ्यः
षष्ठी
तङ्कितस्य
तङ्कितयोः
तङ्कितानाम्
सप्तमी
तङ्किते
तङ्कितयोः
तङ्कितेषु
 
एक
द्वि
बहु
प्रथमा
तङ्कितः
तङ्कितौ
तङ्किताः
सम्बोधन
तङ्कित
तङ्कितौ
तङ्किताः
द्वितीया
तङ्कितम्
तङ्कितौ
तङ्कितान्
तृतीया
तङ्कितेन
तङ्किताभ्याम्
तङ्कितैः
चतुर्थी
तङ्किताय
तङ्किताभ्याम्
तङ्कितेभ्यः
पञ्चमी
तङ्कितात् / तङ्किताद्
तङ्किताभ्याम्
तङ्कितेभ्यः
षष्ठी
तङ्कितस्य
तङ्कितयोः
तङ्कितानाम्
सप्तमी
तङ्किते
तङ्कितयोः
तङ्कितेषु


अन्याः