तक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षितः
तक्षितौ
तक्षिताः
सम्बोधन
तक्षित
तक्षितौ
तक्षिताः
द्वितीया
तक्षितम्
तक्षितौ
तक्षितान्
तृतीया
तक्षितेन
तक्षिताभ्याम्
तक्षितैः
चतुर्थी
तक्षिताय
तक्षिताभ्याम्
तक्षितेभ्यः
पञ्चमी
तक्षितात् / तक्षिताद्
तक्षिताभ्याम्
तक्षितेभ्यः
षष्ठी
तक्षितस्य
तक्षितयोः
तक्षितानाम्
सप्तमी
तक्षिते
तक्षितयोः
तक्षितेषु
 
एक
द्वि
बहु
प्रथमा
तक्षितः
तक्षितौ
तक्षिताः
सम्बोधन
तक्षित
तक्षितौ
तक्षिताः
द्वितीया
तक्षितम्
तक्षितौ
तक्षितान्
तृतीया
तक्षितेन
तक्षिताभ्याम्
तक्षितैः
चतुर्थी
तक्षिताय
तक्षिताभ्याम्
तक्षितेभ्यः
पञ्चमी
तक्षितात् / तक्षिताद्
तक्षिताभ्याम्
तक्षितेभ्यः
षष्ठी
तक्षितस्य
तक्षितयोः
तक्षितानाम्
सप्तमी
तक्षिते
तक्षितयोः
तक्षितेषु


अन्याः