तकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तकितव्यः
तकितव्यौ
तकितव्याः
सम्बोधन
तकितव्य
तकितव्यौ
तकितव्याः
द्वितीया
तकितव्यम्
तकितव्यौ
तकितव्यान्
तृतीया
तकितव्येन
तकितव्याभ्याम्
तकितव्यैः
चतुर्थी
तकितव्याय
तकितव्याभ्याम्
तकितव्येभ्यः
पञ्चमी
तकितव्यात् / तकितव्याद्
तकितव्याभ्याम्
तकितव्येभ्यः
षष्ठी
तकितव्यस्य
तकितव्ययोः
तकितव्यानाम्
सप्तमी
तकितव्ये
तकितव्ययोः
तकितव्येषु
 
एक
द्वि
बहु
प्रथमा
तकितव्यः
तकितव्यौ
तकितव्याः
सम्बोधन
तकितव्य
तकितव्यौ
तकितव्याः
द्वितीया
तकितव्यम्
तकितव्यौ
तकितव्यान्
तृतीया
तकितव्येन
तकितव्याभ्याम्
तकितव्यैः
चतुर्थी
तकितव्याय
तकितव्याभ्याम्
तकितव्येभ्यः
पञ्चमी
तकितव्यात् / तकितव्याद्
तकितव्याभ्याम्
तकितव्येभ्यः
षष्ठी
तकितव्यस्य
तकितव्ययोः
तकितव्यानाम्
सप्तमी
तकितव्ये
तकितव्ययोः
तकितव्येषु


अन्याः