तंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसितव्यः
तंसितव्यौ
तंसितव्याः
सम्बोधन
तंसितव्य
तंसितव्यौ
तंसितव्याः
द्वितीया
तंसितव्यम्
तंसितव्यौ
तंसितव्यान्
तृतीया
तंसितव्येन
तंसितव्याभ्याम्
तंसितव्यैः
चतुर्थी
तंसितव्याय
तंसितव्याभ्याम्
तंसितव्येभ्यः
पञ्चमी
तंसितव्यात् / तंसितव्याद्
तंसितव्याभ्याम्
तंसितव्येभ्यः
षष्ठी
तंसितव्यस्य
तंसितव्ययोः
तंसितव्यानाम्
सप्तमी
तंसितव्ये
तंसितव्ययोः
तंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
तंसितव्यः
तंसितव्यौ
तंसितव्याः
सम्बोधन
तंसितव्य
तंसितव्यौ
तंसितव्याः
द्वितीया
तंसितव्यम्
तंसितव्यौ
तंसितव्यान्
तृतीया
तंसितव्येन
तंसितव्याभ्याम्
तंसितव्यैः
चतुर्थी
तंसितव्याय
तंसितव्याभ्याम्
तंसितव्येभ्यः
पञ्चमी
तंसितव्यात् / तंसितव्याद्
तंसितव्याभ्याम्
तंसितव्येभ्यः
षष्ठी
तंसितव्यस्य
तंसितव्ययोः
तंसितव्यानाम्
सप्तमी
तंसितव्ये
तंसितव्ययोः
तंसितव्येषु


अन्याः