डेपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डेपयितव्यः
डेपयितव्यौ
डेपयितव्याः
सम्बोधन
डेपयितव्य
डेपयितव्यौ
डेपयितव्याः
द्वितीया
डेपयितव्यम्
डेपयितव्यौ
डेपयितव्यान्
तृतीया
डेपयितव्येन
डेपयितव्याभ्याम्
डेपयितव्यैः
चतुर्थी
डेपयितव्याय
डेपयितव्याभ्याम्
डेपयितव्येभ्यः
पञ्चमी
डेपयितव्यात् / डेपयितव्याद्
डेपयितव्याभ्याम्
डेपयितव्येभ्यः
षष्ठी
डेपयितव्यस्य
डेपयितव्ययोः
डेपयितव्यानाम्
सप्तमी
डेपयितव्ये
डेपयितव्ययोः
डेपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
डेपयितव्यः
डेपयितव्यौ
डेपयितव्याः
सम्बोधन
डेपयितव्य
डेपयितव्यौ
डेपयितव्याः
द्वितीया
डेपयितव्यम्
डेपयितव्यौ
डेपयितव्यान्
तृतीया
डेपयितव्येन
डेपयितव्याभ्याम्
डेपयितव्यैः
चतुर्थी
डेपयितव्याय
डेपयितव्याभ्याम्
डेपयितव्येभ्यः
पञ्चमी
डेपयितव्यात् / डेपयितव्याद्
डेपयितव्याभ्याम्
डेपयितव्येभ्यः
षष्ठी
डेपयितव्यस्य
डेपयितव्ययोः
डेपयितव्यानाम्
सप्तमी
डेपयितव्ये
डेपयितव्ययोः
डेपयितव्येषु


अन्याः