डीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डीतः
डीतौ
डीताः
सम्बोधन
डीत
डीतौ
डीताः
द्वितीया
डीतम्
डीतौ
डीतान्
तृतीया
डीतेन
डीताभ्याम्
डीतैः
चतुर्थी
डीताय
डीताभ्याम्
डीतेभ्यः
पञ्चमी
डीतात् / डीताद्
डीताभ्याम्
डीतेभ्यः
षष्ठी
डीतस्य
डीतयोः
डीतानाम्
सप्तमी
डीते
डीतयोः
डीतेषु
 
एक
द्वि
बहु
प्रथमा
डीतः
डीतौ
डीताः
सम्बोधन
डीत
डीतौ
डीताः
द्वितीया
डीतम्
डीतौ
डीतान्
तृतीया
डीतेन
डीताभ्याम्
डीतैः
चतुर्थी
डीताय
डीताभ्याम्
डीतेभ्यः
पञ्चमी
डीतात् / डीताद्
डीताभ्याम्
डीतेभ्यः
षष्ठी
डीतस्य
डीतयोः
डीतानाम्
सप्तमी
डीते
डीतयोः
डीतेषु


अन्याः