डयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
डयनीयः
डयनीयौ
डयनीयाः
सम्बोधन
डयनीय
डयनीयौ
डयनीयाः
द्वितीया
डयनीयम्
डयनीयौ
डयनीयान्
तृतीया
डयनीयेन
डयनीयाभ्याम्
डयनीयैः
चतुर्थी
डयनीयाय
डयनीयाभ्याम्
डयनीयेभ्यः
पञ्चमी
डयनीयात् / डयनीयाद्
डयनीयाभ्याम्
डयनीयेभ्यः
षष्ठी
डयनीयस्य
डयनीययोः
डयनीयानाम्
सप्तमी
डयनीये
डयनीययोः
डयनीयेषु
 
एक
द्वि
बहु
प्रथमा
डयनीयः
डयनीयौ
डयनीयाः
सम्बोधन
डयनीय
डयनीयौ
डयनीयाः
द्वितीया
डयनीयम्
डयनीयौ
डयनीयान्
तृतीया
डयनीयेन
डयनीयाभ्याम्
डयनीयैः
चतुर्थी
डयनीयाय
डयनीयाभ्याम्
डयनीयेभ्यः
पञ्चमी
डयनीयात् / डयनीयाद्
डयनीयाभ्याम्
डयनीयेभ्यः
षष्ठी
डयनीयस्य
डयनीययोः
डयनीयानाम्
सप्तमी
डयनीये
डयनीययोः
डयनीयेषु


अन्याः