टेकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टेकितव्यः
टेकितव्यौ
टेकितव्याः
सम्बोधन
टेकितव्य
टेकितव्यौ
टेकितव्याः
द्वितीया
टेकितव्यम्
टेकितव्यौ
टेकितव्यान्
तृतीया
टेकितव्येन
टेकितव्याभ्याम्
टेकितव्यैः
चतुर्थी
टेकितव्याय
टेकितव्याभ्याम्
टेकितव्येभ्यः
पञ्चमी
टेकितव्यात् / टेकितव्याद्
टेकितव्याभ्याम्
टेकितव्येभ्यः
षष्ठी
टेकितव्यस्य
टेकितव्ययोः
टेकितव्यानाम्
सप्तमी
टेकितव्ये
टेकितव्ययोः
टेकितव्येषु
 
एक
द्वि
बहु
प्रथमा
टेकितव्यः
टेकितव्यौ
टेकितव्याः
सम्बोधन
टेकितव्य
टेकितव्यौ
टेकितव्याः
द्वितीया
टेकितव्यम्
टेकितव्यौ
टेकितव्यान्
तृतीया
टेकितव्येन
टेकितव्याभ्याम्
टेकितव्यैः
चतुर्थी
टेकितव्याय
टेकितव्याभ्याम्
टेकितव्येभ्यः
पञ्चमी
टेकितव्यात् / टेकितव्याद्
टेकितव्याभ्याम्
टेकितव्येभ्यः
षष्ठी
टेकितव्यस्य
टेकितव्ययोः
टेकितव्यानाम्
सप्तमी
टेकितव्ये
टेकितव्ययोः
टेकितव्येषु


अन्याः