टीकमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टीकमानः
टीकमानौ
टीकमानाः
सम्बोधन
टीकमान
टीकमानौ
टीकमानाः
द्वितीया
टीकमानम्
टीकमानौ
टीकमानान्
तृतीया
टीकमानेन
टीकमानाभ्याम्
टीकमानैः
चतुर्थी
टीकमानाय
टीकमानाभ्याम्
टीकमानेभ्यः
पञ्चमी
टीकमानात् / टीकमानाद्
टीकमानाभ्याम्
टीकमानेभ्यः
षष्ठी
टीकमानस्य
टीकमानयोः
टीकमानानाम्
सप्तमी
टीकमाने
टीकमानयोः
टीकमानेषु
 
एक
द्वि
बहु
प्रथमा
टीकमानः
टीकमानौ
टीकमानाः
सम्बोधन
टीकमान
टीकमानौ
टीकमानाः
द्वितीया
टीकमानम्
टीकमानौ
टीकमानान्
तृतीया
टीकमानेन
टीकमानाभ्याम्
टीकमानैः
चतुर्थी
टीकमानाय
टीकमानाभ्याम्
टीकमानेभ्यः
पञ्चमी
टीकमानात् / टीकमानाद्
टीकमानाभ्याम्
टीकमानेभ्यः
षष्ठी
टीकमानस्य
टीकमानयोः
टीकमानानाम्
सप्तमी
टीकमाने
टीकमानयोः
टीकमानेषु


अन्याः