झमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झमितव्यः
झमितव्यौ
झमितव्याः
सम्बोधन
झमितव्य
झमितव्यौ
झमितव्याः
द्वितीया
झमितव्यम्
झमितव्यौ
झमितव्यान्
तृतीया
झमितव्येन
झमितव्याभ्याम्
झमितव्यैः
चतुर्थी
झमितव्याय
झमितव्याभ्याम्
झमितव्येभ्यः
पञ्चमी
झमितव्यात् / झमितव्याद्
झमितव्याभ्याम्
झमितव्येभ्यः
षष्ठी
झमितव्यस्य
झमितव्ययोः
झमितव्यानाम्
सप्तमी
झमितव्ये
झमितव्ययोः
झमितव्येषु
 
एक
द्वि
बहु
प्रथमा
झमितव्यः
झमितव्यौ
झमितव्याः
सम्बोधन
झमितव्य
झमितव्यौ
झमितव्याः
द्वितीया
झमितव्यम्
झमितव्यौ
झमितव्यान्
तृतीया
झमितव्येन
झमितव्याभ्याम्
झमितव्यैः
चतुर्थी
झमितव्याय
झमितव्याभ्याम्
झमितव्येभ्यः
पञ्चमी
झमितव्यात् / झमितव्याद्
झमितव्याभ्याम्
झमितव्येभ्यः
षष्ठी
झमितव्यस्य
झमितव्ययोः
झमितव्यानाम्
सप्तमी
झमितव्ये
झमितव्ययोः
झमितव्येषु


अन्याः