ज्वलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वलितव्यः
ज्वलितव्यौ
ज्वलितव्याः
सम्बोधन
ज्वलितव्य
ज्वलितव्यौ
ज्वलितव्याः
द्वितीया
ज्वलितव्यम्
ज्वलितव्यौ
ज्वलितव्यान्
तृतीया
ज्वलितव्येन
ज्वलितव्याभ्याम्
ज्वलितव्यैः
चतुर्थी
ज्वलितव्याय
ज्वलितव्याभ्याम्
ज्वलितव्येभ्यः
पञ्चमी
ज्वलितव्यात् / ज्वलितव्याद्
ज्वलितव्याभ्याम्
ज्वलितव्येभ्यः
षष्ठी
ज्वलितव्यस्य
ज्वलितव्ययोः
ज्वलितव्यानाम्
सप्तमी
ज्वलितव्ये
ज्वलितव्ययोः
ज्वलितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्वलितव्यः
ज्वलितव्यौ
ज्वलितव्याः
सम्बोधन
ज्वलितव्य
ज्वलितव्यौ
ज्वलितव्याः
द्वितीया
ज्वलितव्यम्
ज्वलितव्यौ
ज्वलितव्यान्
तृतीया
ज्वलितव्येन
ज्वलितव्याभ्याम्
ज्वलितव्यैः
चतुर्थी
ज्वलितव्याय
ज्वलितव्याभ्याम्
ज्वलितव्येभ्यः
पञ्चमी
ज्वलितव्यात् / ज्वलितव्याद्
ज्वलितव्याभ्याम्
ज्वलितव्येभ्यः
षष्ठी
ज्वलितव्यस्य
ज्वलितव्ययोः
ज्वलितव्यानाम्
सप्तमी
ज्वलितव्ये
ज्वलितव्ययोः
ज्वलितव्येषु


अन्याः