ज्वरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वरितव्यः
ज्वरितव्यौ
ज्वरितव्याः
सम्बोधन
ज्वरितव्य
ज्वरितव्यौ
ज्वरितव्याः
द्वितीया
ज्वरितव्यम्
ज्वरितव्यौ
ज्वरितव्यान्
तृतीया
ज्वरितव्येन
ज्वरितव्याभ्याम्
ज्वरितव्यैः
चतुर्थी
ज्वरितव्याय
ज्वरितव्याभ्याम्
ज्वरितव्येभ्यः
पञ्चमी
ज्वरितव्यात् / ज्वरितव्याद्
ज्वरितव्याभ्याम्
ज्वरितव्येभ्यः
षष्ठी
ज्वरितव्यस्य
ज्वरितव्ययोः
ज्वरितव्यानाम्
सप्तमी
ज्वरितव्ये
ज्वरितव्ययोः
ज्वरितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्वरितव्यः
ज्वरितव्यौ
ज्वरितव्याः
सम्बोधन
ज्वरितव्य
ज्वरितव्यौ
ज्वरितव्याः
द्वितीया
ज्वरितव्यम्
ज्वरितव्यौ
ज्वरितव्यान्
तृतीया
ज्वरितव्येन
ज्वरितव्याभ्याम्
ज्वरितव्यैः
चतुर्थी
ज्वरितव्याय
ज्वरितव्याभ्याम्
ज्वरितव्येभ्यः
पञ्चमी
ज्वरितव्यात् / ज्वरितव्याद्
ज्वरितव्याभ्याम्
ज्वरितव्येभ्यः
षष्ठी
ज्वरितव्यस्य
ज्वरितव्ययोः
ज्वरितव्यानाम्
सप्तमी
ज्वरितव्ये
ज्वरितव्ययोः
ज्वरितव्येषु


अन्याः